B 394-40 Śivanāmāvalī

Manuscript culture infobox

Filmed in: B 394/40
Title: Śivanāmāvalī
Dimensions: 22 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1927
Acc No.: NAK 4/1141
Remarks:

Reel No. B 394/40

Inventory No. 66256

Title Śivanāmāvalistotra

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Binding Hole

Folios 2

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śrīśiva. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1927

Place of Deposit NAK

Accession No. 4/1141

Manuscript Features

Excerpts

Beginning

Śrīgaṇeśāya namḥ ||    ||

Śrījagannāthāya namaḥ ||    ||

śrīśivāya namaḥ ||

he candracūḍa madanāntaka śūlapāṇe
sthāṇo girīśa girigeśa maheśa śaṃbho ||
bhūteśa bhītibhayasūdana vāmanātha
saṃsāraduḥkhagahanāj jagadīśa rakṣa || 1 || (fol. 1v1–3)

End

gaurīvilāsa bhuvaneśa maheśvarāya
paṃcānanāya śaraṇāgatakalpadāya ||
sarvāya sarvajagatām adhipāya tasmai
dāridryaduḥkhadalanāya namaḥ śivāya || 9 || (fol. 2r7–2v2)

Colophon

iti śrīmacchaṃkarācāryaviracitaṃ śivanāmāvalistotraṃ saṃpūrṇam śubham ||    ||
bhūyāt ||    || samvat 1927 sāla vaiśāṣa vadi 12 roja 1 śubham ||    ||
śrīśivārpaṇam astu

dhyāyen nityaṃ mahesaṃ rajatagirinibhaṃ cārucaṃdrāvataṃsaṃ
ratnākalpojjvalāṃgaṃ parasumṛgabha(!)rābhītihastaṃ prasaṃnaṃ ||
padmāsīnaṃ samaṃtāt samaramaragaṇair vyāghrakṛttiṃ vasānaṃ
viśvādyaṃ viśvavandyaṃ niṣilabhayaharaṃ paṃcavaktraṃ trinetraṃ ||    || (fol. 2v2–7)

Microfilm Details

Reel No. B 394/40

Date of Filming 13-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 24-01-2011