B 394-40 Śivanāmāvalī
Manuscript culture infobox
Filmed in: B 394/40
Title: Śivanāmāvalī
Dimensions: 22 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1927
Acc No.: NAK 4/1141
Remarks:
Reel No. B 394/40
Inventory No. 66256
Title Śivanāmāvalistotra
Remarks
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.0 cm
Binding Hole
Folios 2
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation śrīśiva. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1927
Place of Deposit NAK
Accession No. 4/1141
Manuscript Features
Excerpts
Beginning
Śrīgaṇeśāya namḥ || ||
Śrījagannāthāya namaḥ || ||
śrīśivāya namaḥ ||
he candracūḍa madanāntaka śūlapāṇe
sthāṇo girīśa girigeśa maheśa śaṃbho ||
bhūteśa bhītibhayasūdana vāmanātha
saṃsāraduḥkhagahanāj jagadīśa rakṣa || 1 || (fol. 1v1–3)
End
gaurīvilāsa bhuvaneśa maheśvarāya
paṃcānanāya śaraṇāgatakalpadāya ||
sarvāya sarvajagatām adhipāya tasmai
dāridryaduḥkhadalanāya namaḥ śivāya || 9 || (fol. 2r7–2v2)
Colophon
iti śrīmacchaṃkarācāryaviracitaṃ śivanāmāvalistotraṃ saṃpūrṇam śubham || ||
bhūyāt || || samvat 1927 sāla vaiśāṣa vadi 12 roja 1 śubham || ||
śrīśivārpaṇam astu
dhyāyen nityaṃ mahesaṃ rajatagirinibhaṃ cārucaṃdrāvataṃsaṃ
ratnākalpojjvalāṃgaṃ parasumṛgabha(!)rābhītihastaṃ prasaṃnaṃ ||
padmāsīnaṃ samaṃtāt samaramaragaṇair vyāghrakṛttiṃ vasānaṃ
viśvādyaṃ viśvavandyaṃ niṣilabhayaharaṃ paṃcavaktraṃ trinetraṃ || ||
(fol. 2v2–7)
Microfilm Details
Reel No. B 394/40
Date of Filming 13-02-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 24-01-2011